Declension table of ?vadhanirṇeka

Deva

MasculineSingularDualPlural
Nominativevadhanirṇekaḥ vadhanirṇekau vadhanirṇekāḥ
Vocativevadhanirṇeka vadhanirṇekau vadhanirṇekāḥ
Accusativevadhanirṇekam vadhanirṇekau vadhanirṇekān
Instrumentalvadhanirṇekena vadhanirṇekābhyām vadhanirṇekaiḥ vadhanirṇekebhiḥ
Dativevadhanirṇekāya vadhanirṇekābhyām vadhanirṇekebhyaḥ
Ablativevadhanirṇekāt vadhanirṇekābhyām vadhanirṇekebhyaḥ
Genitivevadhanirṇekasya vadhanirṇekayoḥ vadhanirṇekānām
Locativevadhanirṇeke vadhanirṇekayoḥ vadhanirṇekeṣu

Compound vadhanirṇeka -

Adverb -vadhanirṇekam -vadhanirṇekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria