Declension table of ?vadhanigraha

Deva

MasculineSingularDualPlural
Nominativevadhanigrahaḥ vadhanigrahau vadhanigrahāḥ
Vocativevadhanigraha vadhanigrahau vadhanigrahāḥ
Accusativevadhanigraham vadhanigrahau vadhanigrahān
Instrumentalvadhanigraheṇa vadhanigrahābhyām vadhanigrahaiḥ vadhanigrahebhiḥ
Dativevadhanigrahāya vadhanigrahābhyām vadhanigrahebhyaḥ
Ablativevadhanigrahāt vadhanigrahābhyām vadhanigrahebhyaḥ
Genitivevadhanigrahasya vadhanigrahayoḥ vadhanigrahāṇām
Locativevadhanigrahe vadhanigrahayoḥ vadhanigraheṣu

Compound vadhanigraha -

Adverb -vadhanigraham -vadhanigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria