Declension table of ?vadhakarmādhikārin

Deva

MasculineSingularDualPlural
Nominativevadhakarmādhikārī vadhakarmādhikāriṇau vadhakarmādhikāriṇaḥ
Vocativevadhakarmādhikārin vadhakarmādhikāriṇau vadhakarmādhikāriṇaḥ
Accusativevadhakarmādhikāriṇam vadhakarmādhikāriṇau vadhakarmādhikāriṇaḥ
Instrumentalvadhakarmādhikāriṇā vadhakarmādhikāribhyām vadhakarmādhikāribhiḥ
Dativevadhakarmādhikāriṇe vadhakarmādhikāribhyām vadhakarmādhikāribhyaḥ
Ablativevadhakarmādhikāriṇaḥ vadhakarmādhikāribhyām vadhakarmādhikāribhyaḥ
Genitivevadhakarmādhikāriṇaḥ vadhakarmādhikāriṇoḥ vadhakarmādhikāriṇām
Locativevadhakarmādhikāriṇi vadhakarmādhikāriṇoḥ vadhakarmādhikāriṣu

Compound vadhakarmādhikāri -

Adverb -vadhakarmādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria