Declension table of ?vadhakāmyā

Deva

FeminineSingularDualPlural
Nominativevadhakāmyā vadhakāmye vadhakāmyāḥ
Vocativevadhakāmye vadhakāmye vadhakāmyāḥ
Accusativevadhakāmyām vadhakāmye vadhakāmyāḥ
Instrumentalvadhakāmyayā vadhakāmyābhyām vadhakāmyābhiḥ
Dativevadhakāmyāyai vadhakāmyābhyām vadhakāmyābhyaḥ
Ablativevadhakāmyāyāḥ vadhakāmyābhyām vadhakāmyābhyaḥ
Genitivevadhakāmyāyāḥ vadhakāmyayoḥ vadhakāmyānām
Locativevadhakāmyāyām vadhakāmyayoḥ vadhakāmyāsu

Adverb -vadhakāmyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria