Declension table of ?vadhakāma

Deva

NeuterSingularDualPlural
Nominativevadhakāmam vadhakāme vadhakāmāni
Vocativevadhakāma vadhakāme vadhakāmāni
Accusativevadhakāmam vadhakāme vadhakāmāni
Instrumentalvadhakāmena vadhakāmābhyām vadhakāmaiḥ
Dativevadhakāmāya vadhakāmābhyām vadhakāmebhyaḥ
Ablativevadhakāmāt vadhakāmābhyām vadhakāmebhyaḥ
Genitivevadhakāmasya vadhakāmayoḥ vadhakāmānām
Locativevadhakāme vadhakāmayoḥ vadhakāmeṣu

Compound vadhakāma -

Adverb -vadhakāmam -vadhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria