Declension table of ?vadhakāma

Deva

MasculineSingularDualPlural
Nominativevadhakāmaḥ vadhakāmau vadhakāmāḥ
Vocativevadhakāma vadhakāmau vadhakāmāḥ
Accusativevadhakāmam vadhakāmau vadhakāmān
Instrumentalvadhakāmena vadhakāmābhyām vadhakāmaiḥ vadhakāmebhiḥ
Dativevadhakāmāya vadhakāmābhyām vadhakāmebhyaḥ
Ablativevadhakāmāt vadhakāmābhyām vadhakāmebhyaḥ
Genitivevadhakāmasya vadhakāmayoḥ vadhakāmānām
Locativevadhakāme vadhakāmayoḥ vadhakāmeṣu

Compound vadhakāma -

Adverb -vadhakāmam -vadhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria