Declension table of ?vadhakā

Deva

FeminineSingularDualPlural
Nominativevadhakā vadhake vadhakāḥ
Vocativevadhake vadhake vadhakāḥ
Accusativevadhakām vadhake vadhakāḥ
Instrumentalvadhakayā vadhakābhyām vadhakābhiḥ
Dativevadhakāyai vadhakābhyām vadhakābhyaḥ
Ablativevadhakāyāḥ vadhakābhyām vadhakābhyaḥ
Genitivevadhakāyāḥ vadhakayoḥ vadhakānām
Locativevadhakāyām vadhakayoḥ vadhakāsu

Adverb -vadhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria