Declension table of vadhaka

Deva

NeuterSingularDualPlural
Nominativevadhakam vadhake vadhakāni
Vocativevadhaka vadhake vadhakāni
Accusativevadhakam vadhake vadhakāni
Instrumentalvadhakena vadhakābhyām vadhakaiḥ
Dativevadhakāya vadhakābhyām vadhakebhyaḥ
Ablativevadhakāt vadhakābhyām vadhakebhyaḥ
Genitivevadhakasya vadhakayoḥ vadhakānām
Locativevadhake vadhakayoḥ vadhakeṣu

Compound vadhaka -

Adverb -vadhakam -vadhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria