Declension table of ?vadhakṣama

Deva

MasculineSingularDualPlural
Nominativevadhakṣamaḥ vadhakṣamau vadhakṣamāḥ
Vocativevadhakṣama vadhakṣamau vadhakṣamāḥ
Accusativevadhakṣamam vadhakṣamau vadhakṣamān
Instrumentalvadhakṣameṇa vadhakṣamābhyām vadhakṣamaiḥ vadhakṣamebhiḥ
Dativevadhakṣamāya vadhakṣamābhyām vadhakṣamebhyaḥ
Ablativevadhakṣamāt vadhakṣamābhyām vadhakṣamebhyaḥ
Genitivevadhakṣamasya vadhakṣamayoḥ vadhakṣamāṇām
Locativevadhakṣame vadhakṣamayoḥ vadhakṣameṣu

Compound vadhakṣama -

Adverb -vadhakṣamam -vadhakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria