Declension table of vadhabhūmi

Deva

FeminineSingularDualPlural
Nominativevadhabhūmiḥ vadhabhūmī vadhabhūmayaḥ
Vocativevadhabhūme vadhabhūmī vadhabhūmayaḥ
Accusativevadhabhūmim vadhabhūmī vadhabhūmīḥ
Instrumentalvadhabhūmyā vadhabhūmibhyām vadhabhūmibhiḥ
Dativevadhabhūmyai vadhabhūmaye vadhabhūmibhyām vadhabhūmibhyaḥ
Ablativevadhabhūmyāḥ vadhabhūmeḥ vadhabhūmibhyām vadhabhūmibhyaḥ
Genitivevadhabhūmyāḥ vadhabhūmeḥ vadhabhūmyoḥ vadhabhūmīnām
Locativevadhabhūmyām vadhabhūmau vadhabhūmyoḥ vadhabhūmiṣu

Compound vadhabhūmi -

Adverb -vadhabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria