Declension table of ?vadhabandha

Deva

MasculineSingularDualPlural
Nominativevadhabandhaḥ vadhabandhau vadhabandhāḥ
Vocativevadhabandha vadhabandhau vadhabandhāḥ
Accusativevadhabandham vadhabandhau vadhabandhān
Instrumentalvadhabandhena vadhabandhābhyām vadhabandhaiḥ vadhabandhebhiḥ
Dativevadhabandhāya vadhabandhābhyām vadhabandhebhyaḥ
Ablativevadhabandhāt vadhabandhābhyām vadhabandhebhyaḥ
Genitivevadhabandhasya vadhabandhayoḥ vadhabandhānām
Locativevadhabandhe vadhabandhayoḥ vadhabandheṣu

Compound vadhabandha -

Adverb -vadhabandham -vadhabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria