Declension table of vadha

Deva

MasculineSingularDualPlural
Nominativevadhaḥ vadhau vadhāḥ
Vocativevadha vadhau vadhāḥ
Accusativevadham vadhau vadhān
Instrumentalvadhena vadhābhyām vadhaiḥ vadhebhiḥ
Dativevadhāya vadhābhyām vadhebhyaḥ
Ablativevadhāt vadhābhyām vadhebhyaḥ
Genitivevadhasya vadhayoḥ vadhānām
Locativevadhe vadhayoḥ vadheṣu

Compound vadha -

Adverb -vadham -vadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria