Declension table of ?vadanya

Deva

MasculineSingularDualPlural
Nominativevadanyaḥ vadanyau vadanyāḥ
Vocativevadanya vadanyau vadanyāḥ
Accusativevadanyam vadanyau vadanyān
Instrumentalvadanyena vadanyābhyām vadanyaiḥ vadanyebhiḥ
Dativevadanyāya vadanyābhyām vadanyebhyaḥ
Ablativevadanyāt vadanyābhyām vadanyebhyaḥ
Genitivevadanyasya vadanyayoḥ vadanyānām
Locativevadanye vadanyayoḥ vadanyeṣu

Compound vadanya -

Adverb -vadanyam -vadanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria