Declension table of ?vadanaśyāmikā

Deva

FeminineSingularDualPlural
Nominativevadanaśyāmikā vadanaśyāmike vadanaśyāmikāḥ
Vocativevadanaśyāmike vadanaśyāmike vadanaśyāmikāḥ
Accusativevadanaśyāmikām vadanaśyāmike vadanaśyāmikāḥ
Instrumentalvadanaśyāmikayā vadanaśyāmikābhyām vadanaśyāmikābhiḥ
Dativevadanaśyāmikāyai vadanaśyāmikābhyām vadanaśyāmikābhyaḥ
Ablativevadanaśyāmikāyāḥ vadanaśyāmikābhyām vadanaśyāmikābhyaḥ
Genitivevadanaśyāmikāyāḥ vadanaśyāmikayoḥ vadanaśyāmikānām
Locativevadanaśyāmikāyām vadanaśyāmikayoḥ vadanaśyāmikāsu

Adverb -vadanaśyāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria