Declension table of ?vadanasaroja

Deva

NeuterSingularDualPlural
Nominativevadanasarojam vadanasaroje vadanasarojāni
Vocativevadanasaroja vadanasaroje vadanasarojāni
Accusativevadanasarojam vadanasaroje vadanasarojāni
Instrumentalvadanasarojena vadanasarojābhyām vadanasarojaiḥ
Dativevadanasarojāya vadanasarojābhyām vadanasarojebhyaḥ
Ablativevadanasarojāt vadanasarojābhyām vadanasarojebhyaḥ
Genitivevadanasarojasya vadanasarojayoḥ vadanasarojānām
Locativevadanasaroje vadanasarojayoḥ vadanasarojeṣu

Compound vadanasaroja -

Adverb -vadanasarojam -vadanasarojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria