Declension table of ?vadanāsava

Deva

MasculineSingularDualPlural
Nominativevadanāsavaḥ vadanāsavau vadanāsavāḥ
Vocativevadanāsava vadanāsavau vadanāsavāḥ
Accusativevadanāsavam vadanāsavau vadanāsavān
Instrumentalvadanāsavena vadanāsavābhyām vadanāsavaiḥ vadanāsavebhiḥ
Dativevadanāsavāya vadanāsavābhyām vadanāsavebhyaḥ
Ablativevadanāsavāt vadanāsavābhyām vadanāsavebhyaḥ
Genitivevadanāsavasya vadanāsavayoḥ vadanāsavānām
Locativevadanāsave vadanāsavayoḥ vadanāsaveṣu

Compound vadanāsava -

Adverb -vadanāsavam -vadanāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria