Declension table of vadana

Deva

NeuterSingularDualPlural
Nominativevadanam vadane vadanāni
Vocativevadana vadane vadanāni
Accusativevadanam vadane vadanāni
Instrumentalvadanena vadanābhyām vadanaiḥ
Dativevadanāya vadanābhyām vadanebhyaḥ
Ablativevadanāt vadanābhyām vadanebhyaḥ
Genitivevadanasya vadanayoḥ vadanānām
Locativevadane vadanayoḥ vadaneṣu

Compound vadana -

Adverb -vadanam -vadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria