Declension table of ?vadāvadin

Deva

MasculineSingularDualPlural
Nominativevadāvadī vadāvadinau vadāvadinaḥ
Vocativevadāvadin vadāvadinau vadāvadinaḥ
Accusativevadāvadinam vadāvadinau vadāvadinaḥ
Instrumentalvadāvadinā vadāvadibhyām vadāvadibhiḥ
Dativevadāvadine vadāvadibhyām vadāvadibhyaḥ
Ablativevadāvadinaḥ vadāvadibhyām vadāvadibhyaḥ
Genitivevadāvadinaḥ vadāvadinoḥ vadāvadinām
Locativevadāvadini vadāvadinoḥ vadāvadiṣu

Compound vadāvadi -

Adverb -vadāvadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria