Declension table of ?vadāvada

Deva

NeuterSingularDualPlural
Nominativevadāvadam vadāvade vadāvadāni
Vocativevadāvada vadāvade vadāvadāni
Accusativevadāvadam vadāvade vadāvadāni
Instrumentalvadāvadena vadāvadābhyām vadāvadaiḥ
Dativevadāvadāya vadāvadābhyām vadāvadebhyaḥ
Ablativevadāvadāt vadāvadābhyām vadāvadebhyaḥ
Genitivevadāvadasya vadāvadayoḥ vadāvadānām
Locativevadāvade vadāvadayoḥ vadāvadeṣu

Compound vadāvada -

Adverb -vadāvadam -vadāvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria