Declension table of ?vadāvada

Deva

MasculineSingularDualPlural
Nominativevadāvadaḥ vadāvadau vadāvadāḥ
Vocativevadāvada vadāvadau vadāvadāḥ
Accusativevadāvadam vadāvadau vadāvadān
Instrumentalvadāvadena vadāvadābhyām vadāvadaiḥ vadāvadebhiḥ
Dativevadāvadāya vadāvadābhyām vadāvadebhyaḥ
Ablativevadāvadāt vadāvadābhyām vadāvadebhyaḥ
Genitivevadāvadasya vadāvadayoḥ vadāvadānām
Locativevadāvade vadāvadayoḥ vadāvadeṣu

Compound vadāvada -

Adverb -vadāvadam -vadāvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria