Declension table of ?vadānyaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativevadānyaśreṣṭhaḥ vadānyaśreṣṭhau vadānyaśreṣṭhāḥ
Vocativevadānyaśreṣṭha vadānyaśreṣṭhau vadānyaśreṣṭhāḥ
Accusativevadānyaśreṣṭham vadānyaśreṣṭhau vadānyaśreṣṭhān
Instrumentalvadānyaśreṣṭhena vadānyaśreṣṭhābhyām vadānyaśreṣṭhaiḥ vadānyaśreṣṭhebhiḥ
Dativevadānyaśreṣṭhāya vadānyaśreṣṭhābhyām vadānyaśreṣṭhebhyaḥ
Ablativevadānyaśreṣṭhāt vadānyaśreṣṭhābhyām vadānyaśreṣṭhebhyaḥ
Genitivevadānyaśreṣṭhasya vadānyaśreṣṭhayoḥ vadānyaśreṣṭhānām
Locativevadānyaśreṣṭhe vadānyaśreṣṭhayoḥ vadānyaśreṣṭheṣu

Compound vadānyaśreṣṭha -

Adverb -vadānyaśreṣṭham -vadānyaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria