Declension table of vadānya

Deva

NeuterSingularDualPlural
Nominativevadānyam vadānye vadānyāni
Vocativevadānya vadānye vadānyāni
Accusativevadānyam vadānye vadānyāni
Instrumentalvadānyena vadānyābhyām vadānyaiḥ
Dativevadānyāya vadānyābhyām vadānyebhyaḥ
Ablativevadānyāt vadānyābhyām vadānyebhyaḥ
Genitivevadānyasya vadānyayoḥ vadānyānām
Locativevadānye vadānyayoḥ vadānyeṣu

Compound vadānya -

Adverb -vadānyam -vadānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria