Declension table of ?vadāma

Deva

MasculineSingularDualPlural
Nominativevadāmaḥ vadāmau vadāmāḥ
Vocativevadāma vadāmau vadāmāḥ
Accusativevadāmam vadāmau vadāmān
Instrumentalvadāmena vadāmābhyām vadāmaiḥ vadāmebhiḥ
Dativevadāmāya vadāmābhyām vadāmebhyaḥ
Ablativevadāmāt vadāmābhyām vadāmebhyaḥ
Genitivevadāmasya vadāmayoḥ vadāmānām
Locativevadāme vadāmayoḥ vadāmeṣu

Compound vadāma -

Adverb -vadāmam -vadāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria