Declension table of vada

Deva

NeuterSingularDualPlural
Nominativevadam vade vadāni
Vocativevada vade vadāni
Accusativevadam vade vadāni
Instrumentalvadena vadābhyām vadaiḥ
Dativevadāya vadābhyām vadebhyaḥ
Ablativevadāt vadābhyām vadebhyaḥ
Genitivevadasya vadayoḥ vadānām
Locativevade vadayoḥ vadeṣu

Compound vada -

Adverb -vadam -vadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria