Declension table of ?vacanaśata

Deva

NeuterSingularDualPlural
Nominativevacanaśatam vacanaśate vacanaśatāni
Vocativevacanaśata vacanaśate vacanaśatāni
Accusativevacanaśatam vacanaśate vacanaśatāni
Instrumentalvacanaśatena vacanaśatābhyām vacanaśataiḥ
Dativevacanaśatāya vacanaśatābhyām vacanaśatebhyaḥ
Ablativevacanaśatāt vacanaśatābhyām vacanaśatebhyaḥ
Genitivevacanaśatasya vacanaśatayoḥ vacanaśatānām
Locativevacanaśate vacanaśatayoḥ vacanaśateṣu

Compound vacanaśata -

Adverb -vacanaśatam -vacanaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria