Declension table of ?vacanaviruddhā

Deva

FeminineSingularDualPlural
Nominativevacanaviruddhā vacanaviruddhe vacanaviruddhāḥ
Vocativevacanaviruddhe vacanaviruddhe vacanaviruddhāḥ
Accusativevacanaviruddhām vacanaviruddhe vacanaviruddhāḥ
Instrumentalvacanaviruddhayā vacanaviruddhābhyām vacanaviruddhābhiḥ
Dativevacanaviruddhāyai vacanaviruddhābhyām vacanaviruddhābhyaḥ
Ablativevacanaviruddhāyāḥ vacanaviruddhābhyām vacanaviruddhābhyaḥ
Genitivevacanaviruddhāyāḥ vacanaviruddhayoḥ vacanaviruddhānām
Locativevacanaviruddhāyām vacanaviruddhayoḥ vacanaviruddhāsu

Adverb -vacanaviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria