Declension table of ?vacanaviruddha

Deva

NeuterSingularDualPlural
Nominativevacanaviruddham vacanaviruddhe vacanaviruddhāni
Vocativevacanaviruddha vacanaviruddhe vacanaviruddhāni
Accusativevacanaviruddham vacanaviruddhe vacanaviruddhāni
Instrumentalvacanaviruddhena vacanaviruddhābhyām vacanaviruddhaiḥ
Dativevacanaviruddhāya vacanaviruddhābhyām vacanaviruddhebhyaḥ
Ablativevacanaviruddhāt vacanaviruddhābhyām vacanaviruddhebhyaḥ
Genitivevacanaviruddhasya vacanaviruddhayoḥ vacanaviruddhānām
Locativevacanaviruddhe vacanaviruddhayoḥ vacanaviruddheṣu

Compound vacanaviruddha -

Adverb -vacanaviruddham -vacanaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria