Declension table of ?vacanaviruddha

Deva

MasculineSingularDualPlural
Nominativevacanaviruddhaḥ vacanaviruddhau vacanaviruddhāḥ
Vocativevacanaviruddha vacanaviruddhau vacanaviruddhāḥ
Accusativevacanaviruddham vacanaviruddhau vacanaviruddhān
Instrumentalvacanaviruddhena vacanaviruddhābhyām vacanaviruddhaiḥ vacanaviruddhebhiḥ
Dativevacanaviruddhāya vacanaviruddhābhyām vacanaviruddhebhyaḥ
Ablativevacanaviruddhāt vacanaviruddhābhyām vacanaviruddhebhyaḥ
Genitivevacanaviruddhasya vacanaviruddhayoḥ vacanaviruddhānām
Locativevacanaviruddhe vacanaviruddhayoḥ vacanaviruddheṣu

Compound vacanaviruddha -

Adverb -vacanaviruddham -vacanaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria