Declension table of ?vacanasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevacanasārasaṅgrahaḥ vacanasārasaṅgrahau vacanasārasaṅgrahāḥ
Vocativevacanasārasaṅgraha vacanasārasaṅgrahau vacanasārasaṅgrahāḥ
Accusativevacanasārasaṅgraham vacanasārasaṅgrahau vacanasārasaṅgrahān
Instrumentalvacanasārasaṅgraheṇa vacanasārasaṅgrahābhyām vacanasārasaṅgrahaiḥ vacanasārasaṅgrahebhiḥ
Dativevacanasārasaṅgrahāya vacanasārasaṅgrahābhyām vacanasārasaṅgrahebhyaḥ
Ablativevacanasārasaṅgrahāt vacanasārasaṅgrahābhyām vacanasārasaṅgrahebhyaḥ
Genitivevacanasārasaṅgrahasya vacanasārasaṅgrahayoḥ vacanasārasaṅgrahāṇām
Locativevacanasārasaṅgrahe vacanasārasaṅgrahayoḥ vacanasārasaṅgraheṣu

Compound vacanasārasaṅgraha -

Adverb -vacanasārasaṅgraham -vacanasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria