Declension table of ?vacanapaṭu

Deva

NeuterSingularDualPlural
Nominativevacanapaṭu vacanapaṭunī vacanapaṭūni
Vocativevacanapaṭu vacanapaṭunī vacanapaṭūni
Accusativevacanapaṭu vacanapaṭunī vacanapaṭūni
Instrumentalvacanapaṭunā vacanapaṭubhyām vacanapaṭubhiḥ
Dativevacanapaṭune vacanapaṭubhyām vacanapaṭubhyaḥ
Ablativevacanapaṭunaḥ vacanapaṭubhyām vacanapaṭubhyaḥ
Genitivevacanapaṭunaḥ vacanapaṭunoḥ vacanapaṭūnām
Locativevacanapaṭuni vacanapaṭunoḥ vacanapaṭuṣu

Compound vacanapaṭu -

Adverb -vacanapaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria