Declension table of ?vacanakrama

Deva

MasculineSingularDualPlural
Nominativevacanakramaḥ vacanakramau vacanakramāḥ
Vocativevacanakrama vacanakramau vacanakramāḥ
Accusativevacanakramam vacanakramau vacanakramān
Instrumentalvacanakrameṇa vacanakramābhyām vacanakramaiḥ vacanakramebhiḥ
Dativevacanakramāya vacanakramābhyām vacanakramebhyaḥ
Ablativevacanakramāt vacanakramābhyām vacanakramebhyaḥ
Genitivevacanakramasya vacanakramayoḥ vacanakramāṇām
Locativevacanakrame vacanakramayoḥ vacanakrameṣu

Compound vacanakrama -

Adverb -vacanakramam -vacanakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria