Declension table of ?vacanakara

Deva

MasculineSingularDualPlural
Nominativevacanakaraḥ vacanakarau vacanakarāḥ
Vocativevacanakara vacanakarau vacanakarāḥ
Accusativevacanakaram vacanakarau vacanakarān
Instrumentalvacanakareṇa vacanakarābhyām vacanakaraiḥ vacanakarebhiḥ
Dativevacanakarāya vacanakarābhyām vacanakarebhyaḥ
Ablativevacanakarāt vacanakarābhyām vacanakarebhyaḥ
Genitivevacanakarasya vacanakarayoḥ vacanakarāṇām
Locativevacanakare vacanakarayoḥ vacanakareṣu

Compound vacanakara -

Adverb -vacanakaram -vacanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria