Declension table of ?vacanakāriṇī

Deva

FeminineSingularDualPlural
Nominativevacanakāriṇī vacanakāriṇyau vacanakāriṇyaḥ
Vocativevacanakāriṇi vacanakāriṇyau vacanakāriṇyaḥ
Accusativevacanakāriṇīm vacanakāriṇyau vacanakāriṇīḥ
Instrumentalvacanakāriṇyā vacanakāriṇībhyām vacanakāriṇībhiḥ
Dativevacanakāriṇyai vacanakāriṇībhyām vacanakāriṇībhyaḥ
Ablativevacanakāriṇyāḥ vacanakāriṇībhyām vacanakāriṇībhyaḥ
Genitivevacanakāriṇyāḥ vacanakāriṇyoḥ vacanakāriṇīnām
Locativevacanakāriṇyām vacanakāriṇyoḥ vacanakāriṇīṣu

Compound vacanakāriṇi - vacanakāriṇī -

Adverb -vacanakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria