Declension table of ?vacanagrāhinī

Deva

FeminineSingularDualPlural
Nominativevacanagrāhinī vacanagrāhinyau vacanagrāhinyaḥ
Vocativevacanagrāhini vacanagrāhinyau vacanagrāhinyaḥ
Accusativevacanagrāhinīm vacanagrāhinyau vacanagrāhinīḥ
Instrumentalvacanagrāhinyā vacanagrāhinībhyām vacanagrāhinībhiḥ
Dativevacanagrāhinyai vacanagrāhinībhyām vacanagrāhinībhyaḥ
Ablativevacanagrāhinyāḥ vacanagrāhinībhyām vacanagrāhinībhyaḥ
Genitivevacanagrāhinyāḥ vacanagrāhinyoḥ vacanagrāhinīnām
Locativevacanagrāhinyām vacanagrāhinyoḥ vacanagrāhinīṣu

Compound vacanagrāhini - vacanagrāhinī -

Adverb -vacanagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria