Declension table of ?vacanāvat

Deva

MasculineSingularDualPlural
Nominativevacanāvān vacanāvantau vacanāvantaḥ
Vocativevacanāvan vacanāvantau vacanāvantaḥ
Accusativevacanāvantam vacanāvantau vacanāvataḥ
Instrumentalvacanāvatā vacanāvadbhyām vacanāvadbhiḥ
Dativevacanāvate vacanāvadbhyām vacanāvadbhyaḥ
Ablativevacanāvataḥ vacanāvadbhyām vacanāvadbhyaḥ
Genitivevacanāvataḥ vacanāvatoḥ vacanāvatām
Locativevacanāvati vacanāvatoḥ vacanāvatsu

Compound vacanāvat -

Adverb -vacanāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria