Declension table of ?vacanāvakṣepa

Deva

MasculineSingularDualPlural
Nominativevacanāvakṣepaḥ vacanāvakṣepau vacanāvakṣepāḥ
Vocativevacanāvakṣepa vacanāvakṣepau vacanāvakṣepāḥ
Accusativevacanāvakṣepam vacanāvakṣepau vacanāvakṣepān
Instrumentalvacanāvakṣepeṇa vacanāvakṣepābhyām vacanāvakṣepaiḥ vacanāvakṣepebhiḥ
Dativevacanāvakṣepāya vacanāvakṣepābhyām vacanāvakṣepebhyaḥ
Ablativevacanāvakṣepāt vacanāvakṣepābhyām vacanāvakṣepebhyaḥ
Genitivevacanāvakṣepasya vacanāvakṣepayoḥ vacanāvakṣepāṇām
Locativevacanāvakṣepe vacanāvakṣepayoḥ vacanāvakṣepeṣu

Compound vacanāvakṣepa -

Adverb -vacanāvakṣepam -vacanāvakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria