Declension table of vacaknu

Deva

NeuterSingularDualPlural
Nominativevacaknu vacaknunī vacaknūni
Vocativevacaknu vacaknunī vacaknūni
Accusativevacaknu vacaknunī vacaknūni
Instrumentalvacaknunā vacaknubhyām vacaknubhiḥ
Dativevacaknune vacaknubhyām vacaknubhyaḥ
Ablativevacaknunaḥ vacaknubhyām vacaknubhyaḥ
Genitivevacaknunaḥ vacaknunoḥ vacaknūnām
Locativevacaknuni vacaknunoḥ vacaknuṣu

Compound vacaknu -

Adverb -vacaknu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria