Declension table of ?vacācchada

Deva

MasculineSingularDualPlural
Nominativevacācchadaḥ vacācchadau vacācchadāḥ
Vocativevacācchada vacācchadau vacācchadāḥ
Accusativevacācchadam vacācchadau vacācchadān
Instrumentalvacācchadena vacācchadābhyām vacācchadaiḥ vacācchadebhiḥ
Dativevacācchadāya vacācchadābhyām vacācchadebhyaḥ
Ablativevacācchadāt vacācchadābhyām vacācchadebhyaḥ
Genitivevacācchadasya vacācchadayoḥ vacācchadānām
Locativevacācchade vacācchadayoḥ vacācchadeṣu

Compound vacācchada -

Adverb -vacācchadam -vacācchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria