Declension table of ?vacaṇḍī

Deva

FeminineSingularDualPlural
Nominativevacaṇḍī vacaṇḍyau vacaṇḍyaḥ
Vocativevacaṇḍi vacaṇḍyau vacaṇḍyaḥ
Accusativevacaṇḍīm vacaṇḍyau vacaṇḍīḥ
Instrumentalvacaṇḍyā vacaṇḍībhyām vacaṇḍībhiḥ
Dativevacaṇḍyai vacaṇḍībhyām vacaṇḍībhyaḥ
Ablativevacaṇḍyāḥ vacaṇḍībhyām vacaṇḍībhyaḥ
Genitivevacaṇḍyāḥ vacaṇḍyoḥ vacaṇḍīnām
Locativevacaṇḍyām vacaṇḍyoḥ vacaṇḍīṣu

Compound vacaṇḍi - vacaṇḍī -

Adverb -vacaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria