Declension table of vāñchitavya

Deva

MasculineSingularDualPlural
Nominativevāñchitavyaḥ vāñchitavyau vāñchitavyāḥ
Vocativevāñchitavya vāñchitavyau vāñchitavyāḥ
Accusativevāñchitavyam vāñchitavyau vāñchitavyān
Instrumentalvāñchitavyena vāñchitavyābhyām vāñchitavyaiḥ
Dativevāñchitavyāya vāñchitavyābhyām vāñchitavyebhyaḥ
Ablativevāñchitavyāt vāñchitavyābhyām vāñchitavyebhyaḥ
Genitivevāñchitavyasya vāñchitavyayoḥ vāñchitavyānām
Locativevāñchitavye vāñchitavyayoḥ vāñchitavyeṣu

Compound vāñchitavya -

Adverb -vāñchitavyam -vāñchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria