Declension table of vāñchinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāñchi | vāñchinī | vāñchīni |
Vocative | vāñchin vāñchi | vāñchinī | vāñchīni |
Accusative | vāñchi | vāñchinī | vāñchīni |
Instrumental | vāñchinā | vāñchibhyām | vāñchibhiḥ |
Dative | vāñchine | vāñchibhyām | vāñchibhyaḥ |
Ablative | vāñchinaḥ | vāñchibhyām | vāñchibhyaḥ |
Genitive | vāñchinaḥ | vāñchinoḥ | vāñchinām |
Locative | vāñchini | vāñchinoḥ | vāñchiṣu |