Declension table of ?vāñchin

Deva

MasculineSingularDualPlural
Nominativevāñchī vāñchinau vāñchinaḥ
Vocativevāñchin vāñchinau vāñchinaḥ
Accusativevāñchinam vāñchinau vāñchinaḥ
Instrumentalvāñchinā vāñchibhyām vāñchibhiḥ
Dativevāñchine vāñchibhyām vāñchibhyaḥ
Ablativevāñchinaḥ vāñchibhyām vāñchibhyaḥ
Genitivevāñchinaḥ vāñchinoḥ vāñchinām
Locativevāñchini vāñchinoḥ vāñchiṣu

Compound vāñchi -

Adverb -vāñchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria