Declension table of vāñcheśvaramāhātmyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāñcheśvaramāhātmyam | vāñcheśvaramāhātmye | vāñcheśvaramāhātmyāni |
Vocative | vāñcheśvaramāhātmya | vāñcheśvaramāhātmye | vāñcheśvaramāhātmyāni |
Accusative | vāñcheśvaramāhātmyam | vāñcheśvaramāhātmye | vāñcheśvaramāhātmyāni |
Instrumental | vāñcheśvaramāhātmyena | vāñcheśvaramāhātmyābhyām | vāñcheśvaramāhātmyaiḥ |
Dative | vāñcheśvaramāhātmyāya | vāñcheśvaramāhātmyābhyām | vāñcheśvaramāhātmyebhyaḥ |
Ablative | vāñcheśvaramāhātmyāt | vāñcheśvaramāhātmyābhyām | vāñcheśvaramāhātmyebhyaḥ |
Genitive | vāñcheśvaramāhātmyasya | vāñcheśvaramāhātmyayoḥ | vāñcheśvaramāhātmyānām |
Locative | vāñcheśvaramāhātmye | vāñcheśvaramāhātmyayoḥ | vāñcheśvaramāhātmyeṣu |