Declension table of vāñcheśvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāñcheśvaraḥ | vāñcheśvarau | vāñcheśvarāḥ |
Vocative | vāñcheśvara | vāñcheśvarau | vāñcheśvarāḥ |
Accusative | vāñcheśvaram | vāñcheśvarau | vāñcheśvarān |
Instrumental | vāñcheśvareṇa | vāñcheśvarābhyām | vāñcheśvaraiḥ |
Dative | vāñcheśvarāya | vāñcheśvarābhyām | vāñcheśvarebhyaḥ |
Ablative | vāñcheśvarāt | vāñcheśvarābhyām | vāñcheśvarebhyaḥ |
Genitive | vāñcheśvarasya | vāñcheśvarayoḥ | vāñcheśvarāṇām |
Locative | vāñcheśvare | vāñcheśvarayoḥ | vāñcheśvareṣu |