Declension table of ?vāñcheśvara

Deva

MasculineSingularDualPlural
Nominativevāñcheśvaraḥ vāñcheśvarau vāñcheśvarāḥ
Vocativevāñcheśvara vāñcheśvarau vāñcheśvarāḥ
Accusativevāñcheśvaram vāñcheśvarau vāñcheśvarān
Instrumentalvāñcheśvareṇa vāñcheśvarābhyām vāñcheśvaraiḥ vāñcheśvarebhiḥ
Dativevāñcheśvarāya vāñcheśvarābhyām vāñcheśvarebhyaḥ
Ablativevāñcheśvarāt vāñcheśvarābhyām vāñcheśvarebhyaḥ
Genitivevāñcheśvarasya vāñcheśvarayoḥ vāñcheśvarāṇām
Locativevāñcheśvare vāñcheśvarayoḥ vāñcheśvareṣu

Compound vāñcheśvara -

Adverb -vāñcheśvaram -vāñcheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria