Declension table of ?vāñcheśa

Deva

MasculineSingularDualPlural
Nominativevāñcheśaḥ vāñcheśau vāñcheśāḥ
Vocativevāñcheśa vāñcheśau vāñcheśāḥ
Accusativevāñcheśam vāñcheśau vāñcheśān
Instrumentalvāñcheśena vāñcheśābhyām vāñcheśaiḥ vāñcheśebhiḥ
Dativevāñcheśāya vāñcheśābhyām vāñcheśebhyaḥ
Ablativevāñcheśāt vāñcheśābhyām vāñcheśebhyaḥ
Genitivevāñcheśasya vāñcheśayoḥ vāñcheśānām
Locativevāñcheśe vāñcheśayoḥ vāñcheśeṣu

Compound vāñcheśa -

Adverb -vāñcheśam -vāñcheśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria