Declension table of vāñchanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāñchanīyam | vāñchanīye | vāñchanīyāni |
Vocative | vāñchanīya | vāñchanīye | vāñchanīyāni |
Accusative | vāñchanīyam | vāñchanīye | vāñchanīyāni |
Instrumental | vāñchanīyena | vāñchanīyābhyām | vāñchanīyaiḥ |
Dative | vāñchanīyāya | vāñchanīyābhyām | vāñchanīyebhyaḥ |
Ablative | vāñchanīyāt | vāñchanīyābhyām | vāñchanīyebhyaḥ |
Genitive | vāñchanīyasya | vāñchanīyayoḥ | vāñchanīyānām |
Locative | vāñchanīye | vāñchanīyayoḥ | vāñchanīyeṣu |