Declension table of ?vāñchakā

Deva

FeminineSingularDualPlural
Nominativevāñchakā vāñchake vāñchakāḥ
Vocativevāñchake vāñchake vāñchakāḥ
Accusativevāñchakām vāñchake vāñchakāḥ
Instrumentalvāñchakayā vāñchakābhyām vāñchakābhiḥ
Dativevāñchakāyai vāñchakābhyām vāñchakābhyaḥ
Ablativevāñchakāyāḥ vāñchakābhyām vāñchakābhyaḥ
Genitivevāñchakāyāḥ vāñchakayoḥ vāñchakānām
Locativevāñchakāyām vāñchakayoḥ vāñchakāsu

Adverb -vāñchakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria