Declension table of ?vāñchaka

Deva

MasculineSingularDualPlural
Nominativevāñchakaḥ vāñchakau vāñchakāḥ
Vocativevāñchaka vāñchakau vāñchakāḥ
Accusativevāñchakam vāñchakau vāñchakān
Instrumentalvāñchakena vāñchakābhyām vāñchakaiḥ vāñchakebhiḥ
Dativevāñchakāya vāñchakābhyām vāñchakebhyaḥ
Ablativevāñchakāt vāñchakābhyām vāñchakebhyaḥ
Genitivevāñchakasya vāñchakayoḥ vāñchakānām
Locativevāñchake vāñchakayoḥ vāñchakeṣu

Compound vāñchaka -

Adverb -vāñchakam -vāñchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria