Declension table of ?vāñchākalpalatā

Deva

FeminineSingularDualPlural
Nominativevāñchākalpalatā vāñchākalpalate vāñchākalpalatāḥ
Vocativevāñchākalpalate vāñchākalpalate vāñchākalpalatāḥ
Accusativevāñchākalpalatām vāñchākalpalate vāñchākalpalatāḥ
Instrumentalvāñchākalpalatayā vāñchākalpalatābhyām vāñchākalpalatābhiḥ
Dativevāñchākalpalatāyai vāñchākalpalatābhyām vāñchākalpalatābhyaḥ
Ablativevāñchākalpalatāyāḥ vāñchākalpalatābhyām vāñchākalpalatābhyaḥ
Genitivevāñchākalpalatāyāḥ vāñchākalpalatayoḥ vāñchākalpalatānām
Locativevāñchākalpalatāyām vāñchākalpalatayoḥ vāñchākalpalatāsu

Adverb -vāñchākalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria