Declension table of ?vāñchākalpa

Deva

MasculineSingularDualPlural
Nominativevāñchākalpaḥ vāñchākalpau vāñchākalpāḥ
Vocativevāñchākalpa vāñchākalpau vāñchākalpāḥ
Accusativevāñchākalpam vāñchākalpau vāñchākalpān
Instrumentalvāñchākalpena vāñchākalpābhyām vāñchākalpaiḥ vāñchākalpebhiḥ
Dativevāñchākalpāya vāñchākalpābhyām vāñchākalpebhyaḥ
Ablativevāñchākalpāt vāñchākalpābhyām vāñchākalpebhyaḥ
Genitivevāñchākalpasya vāñchākalpayoḥ vāñchākalpānām
Locativevāñchākalpe vāñchākalpayoḥ vāñchākalpeṣu

Compound vāñchākalpa -

Adverb -vāñchākalpam -vāñchākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria